Shiva Kavach Mantra Lyrics in English
॥Shri Ganeshaya Namah॥
Viniyoga
Om Asya Shri Shiva Kavacha Stotra Mantrasya Brahma Rishi Anushtup Chhanda।
Shri Sadashiva Rudra Devata। Hrim Shakti।
Ram Keelakam। Shreem Hreem Kleem Beejam।
Shri Sadashiva Preetyarthe Shiva Kavacha Stotra Jape Viniyogah।
Karanyasa
Om Namo Bhagavate Jvalajvalamaline Om Hlam Sarvashakti Dhamne Ishanatmane Angushthabhyam Namah।
Om Namo Bhagavate Jvalajvalamaline Om Nam Rim Nityatripti Dhamne Tatpurushatmane Tarjanibhyam Namah।
Om Namo Bhagavate Jvalajvalamaline Om Mam Rum Anadishakti Dhamne Aghoratmane Madhyamabhyam Namah।
Om Namo Bhagavate Jvalajvalamaline Om Shim Raim Svatantrashakti Dhamne Vamadevatmane Anamikabhyam Namah।
Om Namo Bhagavate Jvalajvalamaline Om Vam Raum Aluptashakti Dhamne Sadyo Jatatmane Kanishthikabhyam Namah।
Om Namo Bhagavate Jvalajvalamaline Om Yam Ram Anadishakti Dhamne Sarvatmane Karatal Karaprishtabhyam Namah।
॥ Atha Dhyanam ॥
Vajradamshtram Trinayanam Kalakantham Arindamam।
Sahasrakaram Atyugram Vande Shambhum Upatim॥1॥
॥ Rishabha Uvacha ॥
Atha aparam sarva-puraṇa-guhyam Nisheṣha-papaugha-haram pavitram।
Jaya-pradam sarva-vipatt-pramocanam Vakṣhyami Shaivam kavacam hitaya te ॥2॥
Namaskṛitya Mahadevam visvavyapinamisvaram।
Vakṣye sivamayam varma sarva-rakṣakaram nrnam॥3॥
Sucau dese samasino yathavat kalpitasanaḥ।
Jitendriyo jitapraṇas cintayet sivam avyayam॥4॥
Hṛtpuṇḍarika tarasanniviṣṭam
Svatejasa vyaptanabho-vakasam।
Atindriyam sukṣhmam anantatadyam
Dhyayet parananda-mayam Mahesam॥5॥
Dhyana-vadhuta-akhila-karma-bandhaḥ
Caram citananda-nimagna-cetaḥ।
Ṣaḍakṣara-nyasa-samahita-atma
Saivena kuryat kavacena raksam॥6॥
Mam patu devo’khila-devatatma
Samsara-kupe patitam gambhire।
Tat-nama divyam varamantra-mulam
Dhunotu me sarvam agham hrdistham॥7॥
Sarvatra mam rakṣatu visvamurtiḥ
Jyotirmayananda-ghanas cidatma।
Aṇor aṇiyan urusaktirekaḥ
Sa isvaraḥ patu bhayad asesat॥8॥
Yo bhu-svarupena bibhita vishvam
Payat sa bhumer Girisho ashta-murtih
Yo apam svarupena nrinam karoti
Sanjivanam so avatu mam jalebhyah॥9॥
Kalpa-avasaane bhuvanani dagdhva
Sarvani yo nrityati bhuri-lilah
Sa Kala-Rudro avatu mam davagner
Vatyadibhiter akhilach cha tapat॥10॥
Pradipta-vidyut-kanaka-avabhaso
Vidyavara-bhiti-kuthara-pani
Chaturmukhas Tatpurushas tri-netrah
Pracchyam sthitam rakshatu mam ajastram॥11॥
Kuthara-veda-ankusha-pasha-shula-
Kapala-dhakka-aksha-gunaan dadhanah
Chaturmukho nila-ruchis tri-netrah
Payad Aghoro dishi dakshinasyaam॥12॥
Kundendu-shankha-sphatika-avabhaso
Veda-aksha-mala-varada-abhaya-anka
Tryaksha-chaturvakra uru-prabhavah
Sadyojatah avatu mam prateechyam॥13॥
Varaksha-mala-abhaya-tanka-hastah
Saroja-kinjalka-samaana-varnah
Trilochanash charu-chaturmukho mam
Payad udichya dishi Vamadevah॥14॥
Vedabhyashtankusha-pasha-tanka-kapala-dhakka-aksha-kashula-pani
Sita-dyutih pancha-mukho avatan mam
Ishana urdhvam parama-prakashah॥15॥
Murdhanam avyat mama chandra-maulir
Bhalam mamavyad atha bhala-netrah
Netre mama avyat bhaganetra-hari
Nasam sada rakshatu vishvanathah॥16॥
Payach chruti me shruti-gita-kirtih
Kapolam avyat satatam kapali
Vakram sada rakshatu pancha-vakro
Jihvam sada rakshatu veda-jihvah॥17॥
Kantham Girisho avatu neela-kanthah
Pani dvayam patu pinaka-pani
Dormulam avyat mama dharma-vahur
Vakshah-sthalam daksha-makhatako avyat॥18॥
Manodaram patu Girindra-dhanva
Madhyam mamavyan madananta-kari
Heramba-tato mama patu nabhim
Payat katim dhurjatir Ishvaro me॥19॥
Urudvayam patu Kubera-mitro
Janudvayam me Jagad-ishvaro avyat
Jangha-yugam punga-va-ketu-khyata-
Padau mamavyat sura-vandya-padah॥20॥
Maheshvarah patu dinadi-yame
Mam madhya-yame avatu Vamadevah
Trilochanah patu tritiya-yame
Vrishadhvajah patu dinantya-yame॥21॥
Payan nishadau shashi-shekharo mam
Gangadharo rakshatu mam nishithe
Gauri-patih patu nisha-avasane
Mrityunjayo rakshatu sarva-kalam॥22॥
Antah-sthitam rakshatu Shankaro mam
Sthanu sada patu bahi-sthitam mam
Tad-antare patu patih pashunam
Sadashivo rakshatu mam samantat॥23॥
Tishthatam avyad bhuvanaika-nathah
Payad vrajantam prathama-adhi-nathah
Vedanta-vedyo avatu mam nishannam
Mam avyayah patu Shivah shayanam॥24॥
Margeshu mam rakshatu Neelakanthah
Shailadi-durgeshu Puratrayari
Aranya-vasa-adi maha-pravase
Payan Mrigavyadha udara-shaktih॥25॥
Kalpantakota-apata-prakopa-
Sphutatta-hasochchalita-anda-koshah
Ghorari-sena-arnava-durnivara-
Maha-bhayad rakshatu Virabhadrah॥26॥
Pattyashva-matanga-ghata-varutha-
Sahasra-laksha-ayuta-koti-bhishanam
Akshauhini-nam shata-matatayinam
Chhindyan Mridoghora kuthara-dharaya॥27॥
Nihantu dasyun pralaya-analarchir
Jvalat-trishulam Tripurantakasya
Shardula-sinha-rksha-vrka-adihimsran
Santrasayatv Isha-dhanu Pinakah॥28॥
Duhsvapna-duhshakuna-durgati-daurmanasya
Durbhiksa-durvyasana-duhsaha-duryashamsi
Utpatta-tapa-visha-bhiti-masadgraha-
Arti vyadhimsh cha nashayatu me Jagatam-adheeshah॥29॥
Om Namo Bhagavate Sadashivaya Sakala-tattvatmakaya Sarva-mantra-svarupaya Sarva-yantra-adhishthitaya Sarva-tantra-svarupaya
Sarvattva-viduraya Brahma-Rudra-Avatarine Neelakanthaya Parvati-Manohara-priyaya Soma-Surya-Agni-lochanaya
Bhasmodhoolita-vigrahaya
Maha-mani-mukuta-dharanaya Manikya-bhushanaya
Srishti-sthiti-pralaya-kala-raudra-avataraya
Daksha-adhvara-dhvamsakaya Mahakala-bhedanaya
Mooladharaika-nilayaya Tattvatitaya Gangadharaya
Sarva-devadhi-devaya Shad-ashrayaya Vedanta-saraya
Trivarga-sadhanaya Ananta-koti-brahmanda-nayakaya
Ananta-vasuki-takshaka-karkotaka-kulika-padma-mahapadma
Ity-ashta-mahanaga-kula-bhushanaya
Pranava-svarupaya Chidakashaya Akasha-dik-svarupaya
Graha-nakshatra-maline Sakalaya Kalamka-rahitaya
Sakala-loka-ekkartre Sakala-loka-ekabhartre
Sakala-loka-ekasamhartre Sakala-loka-ekagurave
Sakala-loka-ekasakshine Sakala-nigama-guhyaya
Sakala-vedanta-paragaya Sakala-loka-eka-varapradaya
Sakala-loka-ekashankaraya Shashanka-shekaraya
Shashvata-nijavasaya Nirabhasaya Niramayaya
Nirmalaya Nirlobhaya Nirmadaya Nishchintaya
Nirahamkaraya Nirankushaya Nishkalankaya
Nirgunaya Nishkamaya Nirupaplaya Niravadyaya
Nirantaraya Nishkaranaya Nirantakaya Nishprapanchaya
Nisangaya Nirdvandvaya Niradharaya Neeragaya
Nishkrodhaya Nirmalaya Nishpapaya Nirbhayaya
Nirvikalpaya Nirbhedaya Nishkriyaya Nistulaya
Nishamshayaya Niranjanaya Nirupama-vibhavaya
Nitya-shuddha-buddha-paripurna-sachchidananda-advayaya
Parama-shanta-svarupaya Tejorupaya Tejomayaya
Jaya Jaya Rudra-Maha-raudra-Bhadra-avatara
Maha-bhairava Kala-bhairava Kalpanta-bhairava
Kapala-mala-dhara Khatvanga-khadga-charma-pasha-ankusha-damaru
Shula-chapa-bana-gada-shakti Bhindipala-tomara-musal
Mudgara-pasha-parigha Bhushundi-shatagni-chakradi
Ayudha-bhishana-kara-sahasra-mukha-damshtra-karala-vadana
Vikatattahaasa-vispharita-brahmanda-mandala
Nagendra-kundala Nagendra-hara Nagendra-valaya
Nagendra-charma-dhara Mrityunjaya Tryambaka
Purantaka Vishvarupa Virupaksha Vishwaeshwara
Vrishabha-vahana Visha-vibhushana Vishvato-mukha
Sarvato Raksha Raksha Mam
Jvala Jvala Maha-mrityu-mrityu-bhayam Nashaya Nashaya
Chora-bhayam Utsadaya Utsadaya
Visha-sarpa-bhayam Shamaya Shamaya
Choran Maraya Maraya
Mama shatru-nucchata Uchchata
Trishulena Vidaraya
Kutharena Bhindi Bhindi
Khagdena Chhindi Chhindi
Khatvangena Vipothaya Vipothaya
Musalaena Nishpesha Nishpesha
Banaih Santadaya Santadaya
Rakshamsi Bhishaya Bhishaya
Shesha-bhutani Nidravaya
Kushmanda-vetala-maricha
Brahma-rakshasa-gana Samtrasaya Samtrasaya
Mama Abhaya Kuru Kuru
Vitrastam Mam Ashvasaya Ashvasaya
Naraka-maha-bhayat Mam Uddhara
Sanjeevaya Sanjeevaya
Kshut-tridbhyam Mam Apyaya Apyaya
Duhkha-turam Mam Anandaya Anandaya
Shiva-kavachena Mam Achchadaya Achchadaya
Mrityunjaya Tryambaka Sadashiva
Namaste Namaste Namaste
|| Rishabha Uvacha ||
Ityetat kavacham Shaivam varadam vyahritam maya
Sarva badha prashamanam rahasyam sarva dehinam॥30॥
Yah sada dharayan martya Shaivam kavacham uttamam
Na tasya jayate kvapi bhayam Shambhor anugrahat॥31॥
Ksheenayuh prapta mrityur va maha roga hato api va
Sadya sukham avapnoti deergham ayush cha vindati॥32॥
Sarva daridrya shamanam saumaangalya vivardhanam
Yo dhatte kavacham Shaivam sa devair api pujyate॥33॥
Maha pataka sanghatair muchyate copapatakaih
Dehante muktim apnoti Shiva varmanubhavatah॥34॥
Tvam api shraddhaya vatsa Shaivam kavacham uttamam
Dharayasva maya dattam sadya shreyo hy avapsyasi॥35॥
॥ Suta Uvacha ॥
Ity uktva Rishabho yogi tasmai Parthiva sunave
Dadau shankham maha ravam khadgam cha arinishoodanam॥36॥
Punashcha bhasma sanmatrya tad angam parito aspurshat
Gajanaam shat sahasrasya dvigunasya balam dadau॥37॥
Bhasma prabhavat samprapta balai shvarya dhrti smritih
Sa rajaputrah shushubhe sharad arka iva shriya॥38॥
Tam aha pranjalim bhooyah sa yogi nripanandanam
Esha khadgo maya dattah tapo mantra anubhavita॥39॥
Shita dharam imam khadgam yasmai darshyase sphutam
Sa sadyo mriyate shatruh sakshat mrityur api svayam॥40॥
Asya shankhasya nirhladam ye shrinvanti tava ahitah
Te moorchchhitaah patishyanti nyasta shastraah vichetanah॥41॥
Khadga shankhaav imau divyau para sainya nivaashinau
Atma sainyasya pakshanam shaurya tejo vivardhanau॥42॥
Etayoshcha prabhavena Shaivena kavachena cha
Dvishat sahasra naganam balena mahata api cha॥43॥
Bhasma dharana samarthyat shatru sainyam vijeshyasi
Prapya simhasanam pitryam goptasi prithivim imam॥44॥
Iti bhadrayusham samyag anushasya samatrikam
Tabhyam poojitah so atha yogi svair gatir yayau॥45॥
॥ Iti Shri Skanda Purane Ekaashiti Sahastryam Trtiye Brahmottara Khande Amogha Shiva Kavacham Samaptam ॥











