Shri Ganesh Atharvashirsha Stotram

Home » shri ganesh atharvashirsha stotram english

Shri Ganesh Atharvashirsha Lyrics in English

॥ Shanti Path ॥

Om Bhadram Karnebhih Shrinuyama Devah ।
Bhadram Pashyemakshabhiryajatrah ॥
Sthirairangais Tushtuvamsastanubhih ।
Vyashema Devahitam Yadayuh ॥

Om Swasti Na Indro Vriddhashravah ।
Swasti Nah Pusha Vishwavedah।
Swasti Nas Tarksyo Arishtanemih ॥
Swasti No Brihaspatirdadhatu ॥

 

Om Shantih Shantih Shantih ॥

 

॥ Ath Shri Ganapati Atharvashirsha Stuti ॥

 

॥ Upanishad ॥

Om Namaste Ganapataye।
Tvameva Pratyaksham Tatvamasi॥
Tvameva Kevalam Kartasi ।
Tvameva Kevalam Dhartasi॥
Tvameva Kevalam Hartasi।
Tvameva Sarvam Khalvidam Brahmasi॥
Tvam Sakshadatmasi Nityam॥

 

॥ Swaroopa Tattva ॥

Ritam Vachmi। Satyam Vachmi ॥
Ava Tvam Mam। Ava Vaktaram ॥
Ava Shrotaram। Avadataram ॥
Ava Dhataram Avanuchanamavashishyam ॥
Ava Paschatat। Avam Purastat ॥
Avottaratat। Ava Dakshinatat ॥
Avachordhvatat। Avadharatat ॥
Sarvato Mam Pahi Pahi Samantat ॥

 

Tvam Vangmayastvam Chinmaya।
Tvam Vangmayastvam Brahmamayah॥
Tvam Sachchidananda Dvitiyosi।
Tvam Pratyaksham Brahmasi।
Tvam Gyanmayo Vignyanmayosi॥

 

Sarva Jagadidam Tvatto Jayate।
Sarva Jagadidam Tvattastishthati।
Sarva Jagadidam Tvayi Layameshyati॥
Sarva Jagadidam Tvayi Pratyeti॥
Tvam Bhumiraponalo’nilo Nabha॥
Tvam Chatvarivakpadani।।

 

Tvam Gunatrayatitah Tvamavasthatrayatitah।
Tvam Dehatrayatitah Tvam Kalatrayatitah।
Tvam Muladhara Sthito’si Nityam।
Tvam Shakti Trayatmakah।।
Tvam Yogino Dhyayanti Nityam।
Tvam Shaktitrayatmakah।।
Tvam Yogino Dhyayanti Nityam।
Tvam Brahma Tvam Vishnustvam Rudrastvam Indrastvam Agnistvam।
Vayustvam Suryastvam Chandramastvam Brahmabhurbhuvah Swarom।।

 

॥Ganesh Mantra॥

Ganadim Purvamuchcharya Varnadim Tadanantaram।।
Anusvarah Paratarah।। Ardhaendulasitam।।
Tarena Riddham।। Etattava Manusvarupam।।
Gakarah Purva Rupam Akaro Madhyarupam।
Anusvarashchantya Rupam।। Binduruttara Rupam।।
Nadah Sandhanam।। Samhita Sandhih Saisha Ganesh Vidya।।
Ganaka Rishi Nichrudgayatri Chhandah।। Ganapati Devata।।
Om Gam Ganapataye Namah।।

 

॥ Ganesh Gayatri ॥

Ekadantaya Vidmahe। Vakratundaya Dhimahi Tanno Danti Prachodayat।।

 

॥ Ganesh Roop ॥

Ekadant Chaturhastam Paramankushadharinam।।
Radam Cha Varadam Cha Hastair Vibhranam Mushakadhvajam।।
Raktam Lambodaram Shoorpakarnakam Raktavasasam।।
Rakta Gandhanuliptangam Rakta Pushpaihi Supujitam।।

 

Bhaktanukampin Devam Jagatkaranam Achyutam।।
Avirbhutam Cha Srishtyadau Prakriteh Purushat Param।।
Evam Dhyayati Yo Nityam Sa Yogi Yoginam Varah।।

 

॥ Ashta Nama Ganapati ॥

Namo Vratapataye Namo Ganapataye।। Namo Prathamapataye।।
Namaste’stu Lambodaraya Ekadantaya Vighnanashine Shiva Sutaya।
Shri Varadamurtaye Namonamah।।

 

॥ Phalashruti ॥

Etadatharvashirsha Yo’dhite।। Sa Brahmabhuyaya Kalpate।।
Sa Sarvavighnair Na Badhyate Sa Sarvatah Sukha Medhate।।

 

Sayamadhiyano Divasakritam Papam Nashayati।।
Prataradhiyano Ratikritam Papam Nashayati।।
Sayam Pratah Prayunjano Papodbhavati।
Sarvatradhiyano’pavighno Bhavati।।
Dharmartha Kamamoksham Cha Vidanti।।

 

Idam Atharvashirsham Shishyayan Deyam।।
Yo Yadi Mohad Dasyati Sa Papiyan Bhavati।।
Sahasravartanat Yam Yam Kamamadhite Tam Tanena Sadhayet।।

 

Anena Ganapatimabhisinchati Sa Vagmi Bhavati।।
Chaturthyam Manashnan Japati Sa Vidyavan Bhavati।।
Ityartha Vakyam।। Brahmadhyavarannam Vidyat Na Vibheti Kadachaneti।।

 

Yo Durvankuraish Yajati Sa Vaishravanopamo Bhavati।।
Yo Lajair Yajati Sa Yashovan Bhavati। Sa Medhavan Bhavati।।
Yo Modaka Sahasrena Yajati।
Sa Vanchita Phalam Avapnoti।।
Yah Sajya Samidhvarbhayajati, Sa Sarvam Labhate Sa Sarvam Labhate।।

 

Ashto Brahmananam Samyakgrahayitva Suryavarchasvi Bhavati।।
Surya Grihe Mahanadyam Pratimhasannidhau Va Japatva Siddha Mantron Bhavati।।

 

Mahavighnat Pramuchyate।। Mahadoshat Pramuchyate।। Mahapapat Pramuchyate। Sa Sarva Vid Bhavati Sa Sarvavid Bhavati। Ya Evam Veda Ityupanishad।।

 

Om Bhadram Karnebhih Shrinuyama Devah।
Bhadram Pashyemakshabhiryajatrah।।
Sthirairangais Tushtuvamsastanubhih।
Vyashema Devahitam Yadayuh।।
Om Swasti Na Indro Vriddhashravah।
Swasti Nah Pusha Vishvavedah।
Swasti Nas Tarksyo Arishtanemih।।
Swasti No Brihaspatirdadhatu।।
Om Shantih Shantih Shantih।।।

 

॥ Iti Shri Ganapatyatharvashirsham Samaptam ॥

Blogs

10 Must-Visit Hindu Temples in the USA

Discover the 10 most beautiful Hindu temples in the USA—from Pittsburgh’s Sri Venkateswara Temple to New Jersey’s Akshardham. Explore architecture, festivals, history, and must-see attractions.

Read More

12 Names of Hanuman and their Significance

Celebrated and worshipped as a monkey god, Hanuman ji contains within him 5 avatars, which gives him the name of Panchmukhi Hanuman Ji or Panch Mukhi Bajrangbali. However, did you know that apart from this name, there are 12 names Of Hanuman Ji that most people don’t know of? If that surprises you, keep reading to learn all of them and the story behind these names! If you are a true follower of Hanuman Ji, this article is a must-read for you!

Read More

Divine Stories of Hindu Gods and Goddesses: A – Annapurna, B – Brahma Ji, C – Chandradev, D – Durga Maa

Learn divine stories of Hindu gods — Annapurna, Brahma Ji, Chandradev & Durga Maa from Bhakti Ki ABCD series.

Read More

Subscribe to our Youtube Channel

Follow us for Aarti, Bhajan, and Stories